Declension table of ?māṅkṣamāṇa

Deva

MasculineSingularDualPlural
Nominativemāṅkṣamāṇaḥ māṅkṣamāṇau māṅkṣamāṇāḥ
Vocativemāṅkṣamāṇa māṅkṣamāṇau māṅkṣamāṇāḥ
Accusativemāṅkṣamāṇam māṅkṣamāṇau māṅkṣamāṇān
Instrumentalmāṅkṣamāṇena māṅkṣamāṇābhyām māṅkṣamāṇaiḥ māṅkṣamāṇebhiḥ
Dativemāṅkṣamāṇāya māṅkṣamāṇābhyām māṅkṣamāṇebhyaḥ
Ablativemāṅkṣamāṇāt māṅkṣamāṇābhyām māṅkṣamāṇebhyaḥ
Genitivemāṅkṣamāṇasya māṅkṣamāṇayoḥ māṅkṣamāṇānām
Locativemāṅkṣamāṇe māṅkṣamāṇayoḥ māṅkṣamāṇeṣu

Compound māṅkṣamāṇa -

Adverb -māṅkṣamāṇam -māṅkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria