Declension table of ?māṅkṣita

Deva

MasculineSingularDualPlural
Nominativemāṅkṣitaḥ māṅkṣitau māṅkṣitāḥ
Vocativemāṅkṣita māṅkṣitau māṅkṣitāḥ
Accusativemāṅkṣitam māṅkṣitau māṅkṣitān
Instrumentalmāṅkṣitena māṅkṣitābhyām māṅkṣitaiḥ māṅkṣitebhiḥ
Dativemāṅkṣitāya māṅkṣitābhyām māṅkṣitebhyaḥ
Ablativemāṅkṣitāt māṅkṣitābhyām māṅkṣitebhyaḥ
Genitivemāṅkṣitasya māṅkṣitayoḥ māṅkṣitānām
Locativemāṅkṣite māṅkṣitayoḥ māṅkṣiteṣu

Compound māṅkṣita -

Adverb -māṅkṣitam -māṅkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria