Declension table of ?māṅkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativemāṅkṣaṇīyaḥ māṅkṣaṇīyau māṅkṣaṇīyāḥ
Vocativemāṅkṣaṇīya māṅkṣaṇīyau māṅkṣaṇīyāḥ
Accusativemāṅkṣaṇīyam māṅkṣaṇīyau māṅkṣaṇīyān
Instrumentalmāṅkṣaṇīyena māṅkṣaṇīyābhyām māṅkṣaṇīyaiḥ māṅkṣaṇīyebhiḥ
Dativemāṅkṣaṇīyāya māṅkṣaṇīyābhyām māṅkṣaṇīyebhyaḥ
Ablativemāṅkṣaṇīyāt māṅkṣaṇīyābhyām māṅkṣaṇīyebhyaḥ
Genitivemāṅkṣaṇīyasya māṅkṣaṇīyayoḥ māṅkṣaṇīyānām
Locativemāṅkṣaṇīye māṅkṣaṇīyayoḥ māṅkṣaṇīyeṣu

Compound māṅkṣaṇīya -

Adverb -māṅkṣaṇīyam -māṅkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria