Declension table of ?māṅkṣantī

Deva

FeminineSingularDualPlural
Nominativemāṅkṣantī māṅkṣantyau māṅkṣantyaḥ
Vocativemāṅkṣanti māṅkṣantyau māṅkṣantyaḥ
Accusativemāṅkṣantīm māṅkṣantyau māṅkṣantīḥ
Instrumentalmāṅkṣantyā māṅkṣantībhyām māṅkṣantībhiḥ
Dativemāṅkṣantyai māṅkṣantībhyām māṅkṣantībhyaḥ
Ablativemāṅkṣantyāḥ māṅkṣantībhyām māṅkṣantībhyaḥ
Genitivemāṅkṣantyāḥ māṅkṣantyoḥ māṅkṣantīnām
Locativemāṅkṣantyām māṅkṣantyoḥ māṅkṣantīṣu

Compound māṅkṣanti - māṅkṣantī -

Adverb -māṅkṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria