Declension table of ?māṅkṣitavat

Deva

MasculineSingularDualPlural
Nominativemāṅkṣitavān māṅkṣitavantau māṅkṣitavantaḥ
Vocativemāṅkṣitavan māṅkṣitavantau māṅkṣitavantaḥ
Accusativemāṅkṣitavantam māṅkṣitavantau māṅkṣitavataḥ
Instrumentalmāṅkṣitavatā māṅkṣitavadbhyām māṅkṣitavadbhiḥ
Dativemāṅkṣitavate māṅkṣitavadbhyām māṅkṣitavadbhyaḥ
Ablativemāṅkṣitavataḥ māṅkṣitavadbhyām māṅkṣitavadbhyaḥ
Genitivemāṅkṣitavataḥ māṅkṣitavatoḥ māṅkṣitavatām
Locativemāṅkṣitavati māṅkṣitavatoḥ māṅkṣitavatsu

Compound māṅkṣitavat -

Adverb -māṅkṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria