Declension table of ?mamāṅkṣāṇa

Deva

MasculineSingularDualPlural
Nominativemamāṅkṣāṇaḥ mamāṅkṣāṇau mamāṅkṣāṇāḥ
Vocativemamāṅkṣāṇa mamāṅkṣāṇau mamāṅkṣāṇāḥ
Accusativemamāṅkṣāṇam mamāṅkṣāṇau mamāṅkṣāṇān
Instrumentalmamāṅkṣāṇena mamāṅkṣāṇābhyām mamāṅkṣāṇaiḥ mamāṅkṣāṇebhiḥ
Dativemamāṅkṣāṇāya mamāṅkṣāṇābhyām mamāṅkṣāṇebhyaḥ
Ablativemamāṅkṣāṇāt mamāṅkṣāṇābhyām mamāṅkṣāṇebhyaḥ
Genitivemamāṅkṣāṇasya mamāṅkṣāṇayoḥ mamāṅkṣāṇānām
Locativemamāṅkṣāṇe mamāṅkṣāṇayoḥ mamāṅkṣāṇeṣu

Compound mamāṅkṣāṇa -

Adverb -mamāṅkṣāṇam -mamāṅkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria