Declension table of ?māṅkṣya

Deva

NeuterSingularDualPlural
Nominativemāṅkṣyam māṅkṣye māṅkṣyāṇi
Vocativemāṅkṣya māṅkṣye māṅkṣyāṇi
Accusativemāṅkṣyam māṅkṣye māṅkṣyāṇi
Instrumentalmāṅkṣyeṇa māṅkṣyābhyām māṅkṣyaiḥ
Dativemāṅkṣyāya māṅkṣyābhyām māṅkṣyebhyaḥ
Ablativemāṅkṣyāt māṅkṣyābhyām māṅkṣyebhyaḥ
Genitivemāṅkṣyasya māṅkṣyayoḥ māṅkṣyāṇām
Locativemāṅkṣye māṅkṣyayoḥ māṅkṣyeṣu

Compound māṅkṣya -

Adverb -māṅkṣyam -māṅkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria