Declension table of ?māṅkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativemāṅkṣaṇīyam māṅkṣaṇīye māṅkṣaṇīyāni
Vocativemāṅkṣaṇīya māṅkṣaṇīye māṅkṣaṇīyāni
Accusativemāṅkṣaṇīyam māṅkṣaṇīye māṅkṣaṇīyāni
Instrumentalmāṅkṣaṇīyena māṅkṣaṇīyābhyām māṅkṣaṇīyaiḥ
Dativemāṅkṣaṇīyāya māṅkṣaṇīyābhyām māṅkṣaṇīyebhyaḥ
Ablativemāṅkṣaṇīyāt māṅkṣaṇīyābhyām māṅkṣaṇīyebhyaḥ
Genitivemāṅkṣaṇīyasya māṅkṣaṇīyayoḥ māṅkṣaṇīyānām
Locativemāṅkṣaṇīye māṅkṣaṇīyayoḥ māṅkṣaṇīyeṣu

Compound māṅkṣaṇīya -

Adverb -māṅkṣaṇīyam -māṅkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria