Declension table of ?māṅkṣat

Deva

NeuterSingularDualPlural
Nominativemāṅkṣat māṅkṣantī māṅkṣatī māṅkṣanti
Vocativemāṅkṣat māṅkṣantī māṅkṣatī māṅkṣanti
Accusativemāṅkṣat māṅkṣantī māṅkṣatī māṅkṣanti
Instrumentalmāṅkṣatā māṅkṣadbhyām māṅkṣadbhiḥ
Dativemāṅkṣate māṅkṣadbhyām māṅkṣadbhyaḥ
Ablativemāṅkṣataḥ māṅkṣadbhyām māṅkṣadbhyaḥ
Genitivemāṅkṣataḥ māṅkṣatoḥ māṅkṣatām
Locativemāṅkṣati māṅkṣatoḥ māṅkṣatsu

Adverb -māṅkṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria