Declension table of ?māṅkṣita

Deva

NeuterSingularDualPlural
Nominativemāṅkṣitam māṅkṣite māṅkṣitāni
Vocativemāṅkṣita māṅkṣite māṅkṣitāni
Accusativemāṅkṣitam māṅkṣite māṅkṣitāni
Instrumentalmāṅkṣitena māṅkṣitābhyām māṅkṣitaiḥ
Dativemāṅkṣitāya māṅkṣitābhyām māṅkṣitebhyaḥ
Ablativemāṅkṣitāt māṅkṣitābhyām māṅkṣitebhyaḥ
Genitivemāṅkṣitasya māṅkṣitayoḥ māṅkṣitānām
Locativemāṅkṣite māṅkṣitayoḥ māṅkṣiteṣu

Compound māṅkṣita -

Adverb -māṅkṣitam -māṅkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria