Declension table of ?māṅkṣitavatī

Deva

FeminineSingularDualPlural
Nominativemāṅkṣitavatī māṅkṣitavatyau māṅkṣitavatyaḥ
Vocativemāṅkṣitavati māṅkṣitavatyau māṅkṣitavatyaḥ
Accusativemāṅkṣitavatīm māṅkṣitavatyau māṅkṣitavatīḥ
Instrumentalmāṅkṣitavatyā māṅkṣitavatībhyām māṅkṣitavatībhiḥ
Dativemāṅkṣitavatyai māṅkṣitavatībhyām māṅkṣitavatībhyaḥ
Ablativemāṅkṣitavatyāḥ māṅkṣitavatībhyām māṅkṣitavatībhyaḥ
Genitivemāṅkṣitavatyāḥ māṅkṣitavatyoḥ māṅkṣitavatīnām
Locativemāṅkṣitavatyām māṅkṣitavatyoḥ māṅkṣitavatīṣu

Compound māṅkṣitavati - māṅkṣitavatī -

Adverb -māṅkṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria