Declension table of ?māṅkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemāṅkṣyamāṇā māṅkṣyamāṇe māṅkṣyamāṇāḥ
Vocativemāṅkṣyamāṇe māṅkṣyamāṇe māṅkṣyamāṇāḥ
Accusativemāṅkṣyamāṇām māṅkṣyamāṇe māṅkṣyamāṇāḥ
Instrumentalmāṅkṣyamāṇayā māṅkṣyamāṇābhyām māṅkṣyamāṇābhiḥ
Dativemāṅkṣyamāṇāyai māṅkṣyamāṇābhyām māṅkṣyamāṇābhyaḥ
Ablativemāṅkṣyamāṇāyāḥ māṅkṣyamāṇābhyām māṅkṣyamāṇābhyaḥ
Genitivemāṅkṣyamāṇāyāḥ māṅkṣyamāṇayoḥ māṅkṣyamāṇānām
Locativemāṅkṣyamāṇāyām māṅkṣyamāṇayoḥ māṅkṣyamāṇāsu

Adverb -māṅkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria