Declension table of ?māṅkṣamāṇa

Deva

NeuterSingularDualPlural
Nominativemāṅkṣamāṇam māṅkṣamāṇe māṅkṣamāṇāni
Vocativemāṅkṣamāṇa māṅkṣamāṇe māṅkṣamāṇāni
Accusativemāṅkṣamāṇam māṅkṣamāṇe māṅkṣamāṇāni
Instrumentalmāṅkṣamāṇena māṅkṣamāṇābhyām māṅkṣamāṇaiḥ
Dativemāṅkṣamāṇāya māṅkṣamāṇābhyām māṅkṣamāṇebhyaḥ
Ablativemāṅkṣamāṇāt māṅkṣamāṇābhyām māṅkṣamāṇebhyaḥ
Genitivemāṅkṣamāṇasya māṅkṣamāṇayoḥ māṅkṣamāṇānām
Locativemāṅkṣamāṇe māṅkṣamāṇayoḥ māṅkṣamāṇeṣu

Compound māṅkṣamāṇa -

Adverb -māṅkṣamāṇam -māṅkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria