Declension table of ?māṅkṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemāṅkṣiṣyamāṇā māṅkṣiṣyamāṇe māṅkṣiṣyamāṇāḥ
Vocativemāṅkṣiṣyamāṇe māṅkṣiṣyamāṇe māṅkṣiṣyamāṇāḥ
Accusativemāṅkṣiṣyamāṇām māṅkṣiṣyamāṇe māṅkṣiṣyamāṇāḥ
Instrumentalmāṅkṣiṣyamāṇayā māṅkṣiṣyamāṇābhyām māṅkṣiṣyamāṇābhiḥ
Dativemāṅkṣiṣyamāṇāyai māṅkṣiṣyamāṇābhyām māṅkṣiṣyamāṇābhyaḥ
Ablativemāṅkṣiṣyamāṇāyāḥ māṅkṣiṣyamāṇābhyām māṅkṣiṣyamāṇābhyaḥ
Genitivemāṅkṣiṣyamāṇāyāḥ māṅkṣiṣyamāṇayoḥ māṅkṣiṣyamāṇānām
Locativemāṅkṣiṣyamāṇāyām māṅkṣiṣyamāṇayoḥ māṅkṣiṣyamāṇāsu

Adverb -māṅkṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria