Declension table of ?māṅkṣitavya

Deva

NeuterSingularDualPlural
Nominativemāṅkṣitavyam māṅkṣitavye māṅkṣitavyāni
Vocativemāṅkṣitavya māṅkṣitavye māṅkṣitavyāni
Accusativemāṅkṣitavyam māṅkṣitavye māṅkṣitavyāni
Instrumentalmāṅkṣitavyena māṅkṣitavyābhyām māṅkṣitavyaiḥ
Dativemāṅkṣitavyāya māṅkṣitavyābhyām māṅkṣitavyebhyaḥ
Ablativemāṅkṣitavyāt māṅkṣitavyābhyām māṅkṣitavyebhyaḥ
Genitivemāṅkṣitavyasya māṅkṣitavyayoḥ māṅkṣitavyānām
Locativemāṅkṣitavye māṅkṣitavyayoḥ māṅkṣitavyeṣu

Compound māṅkṣitavya -

Adverb -māṅkṣitavyam -māṅkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria