Declension table of ?māṅkṣitā

Deva

FeminineSingularDualPlural
Nominativemāṅkṣitā māṅkṣite māṅkṣitāḥ
Vocativemāṅkṣite māṅkṣite māṅkṣitāḥ
Accusativemāṅkṣitām māṅkṣite māṅkṣitāḥ
Instrumentalmāṅkṣitayā māṅkṣitābhyām māṅkṣitābhiḥ
Dativemāṅkṣitāyai māṅkṣitābhyām māṅkṣitābhyaḥ
Ablativemāṅkṣitāyāḥ māṅkṣitābhyām māṅkṣitābhyaḥ
Genitivemāṅkṣitāyāḥ māṅkṣitayoḥ māṅkṣitānām
Locativemāṅkṣitāyām māṅkṣitayoḥ māṅkṣitāsu

Adverb -māṅkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria