Declension table of ?mamāṅkṣāṇa

Deva

NeuterSingularDualPlural
Nominativemamāṅkṣāṇam mamāṅkṣāṇe mamāṅkṣāṇāni
Vocativemamāṅkṣāṇa mamāṅkṣāṇe mamāṅkṣāṇāni
Accusativemamāṅkṣāṇam mamāṅkṣāṇe mamāṅkṣāṇāni
Instrumentalmamāṅkṣāṇena mamāṅkṣāṇābhyām mamāṅkṣāṇaiḥ
Dativemamāṅkṣāṇāya mamāṅkṣāṇābhyām mamāṅkṣāṇebhyaḥ
Ablativemamāṅkṣāṇāt mamāṅkṣāṇābhyām mamāṅkṣāṇebhyaḥ
Genitivemamāṅkṣāṇasya mamāṅkṣāṇayoḥ mamāṅkṣāṇānām
Locativemamāṅkṣāṇe mamāṅkṣāṇayoḥ mamāṅkṣāṇeṣu

Compound mamāṅkṣāṇa -

Adverb -mamāṅkṣāṇam -mamāṅkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria