Declension table of ?māṅkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativemāṅkṣaṇīyā māṅkṣaṇīye māṅkṣaṇīyāḥ
Vocativemāṅkṣaṇīye māṅkṣaṇīye māṅkṣaṇīyāḥ
Accusativemāṅkṣaṇīyām māṅkṣaṇīye māṅkṣaṇīyāḥ
Instrumentalmāṅkṣaṇīyayā māṅkṣaṇīyābhyām māṅkṣaṇīyābhiḥ
Dativemāṅkṣaṇīyāyai māṅkṣaṇīyābhyām māṅkṣaṇīyābhyaḥ
Ablativemāṅkṣaṇīyāyāḥ māṅkṣaṇīyābhyām māṅkṣaṇīyābhyaḥ
Genitivemāṅkṣaṇīyāyāḥ māṅkṣaṇīyayoḥ māṅkṣaṇīyānām
Locativemāṅkṣaṇīyāyām māṅkṣaṇīyayoḥ māṅkṣaṇīyāsu

Adverb -māṅkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria