Declension table of ?māṅkṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemāṅkṣiṣyamāṇam māṅkṣiṣyamāṇe māṅkṣiṣyamāṇāni
Vocativemāṅkṣiṣyamāṇa māṅkṣiṣyamāṇe māṅkṣiṣyamāṇāni
Accusativemāṅkṣiṣyamāṇam māṅkṣiṣyamāṇe māṅkṣiṣyamāṇāni
Instrumentalmāṅkṣiṣyamāṇena māṅkṣiṣyamāṇābhyām māṅkṣiṣyamāṇaiḥ
Dativemāṅkṣiṣyamāṇāya māṅkṣiṣyamāṇābhyām māṅkṣiṣyamāṇebhyaḥ
Ablativemāṅkṣiṣyamāṇāt māṅkṣiṣyamāṇābhyām māṅkṣiṣyamāṇebhyaḥ
Genitivemāṅkṣiṣyamāṇasya māṅkṣiṣyamāṇayoḥ māṅkṣiṣyamāṇānām
Locativemāṅkṣiṣyamāṇe māṅkṣiṣyamāṇayoḥ māṅkṣiṣyamāṇeṣu

Compound māṅkṣiṣyamāṇa -

Adverb -māṅkṣiṣyamāṇam -māṅkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria