Declension table of ?māṅkṣitavat

Deva

NeuterSingularDualPlural
Nominativemāṅkṣitavat māṅkṣitavantī māṅkṣitavatī māṅkṣitavanti
Vocativemāṅkṣitavat māṅkṣitavantī māṅkṣitavatī māṅkṣitavanti
Accusativemāṅkṣitavat māṅkṣitavantī māṅkṣitavatī māṅkṣitavanti
Instrumentalmāṅkṣitavatā māṅkṣitavadbhyām māṅkṣitavadbhiḥ
Dativemāṅkṣitavate māṅkṣitavadbhyām māṅkṣitavadbhyaḥ
Ablativemāṅkṣitavataḥ māṅkṣitavadbhyām māṅkṣitavadbhyaḥ
Genitivemāṅkṣitavataḥ māṅkṣitavatoḥ māṅkṣitavatām
Locativemāṅkṣitavati māṅkṣitavatoḥ māṅkṣitavatsu

Adverb -māṅkṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria