Declension table of ?mamāṅkṣvas

Deva

NeuterSingularDualPlural
Nominativemamāṅkṣvat mamāṅkṣuṣī mamāṅkṣvāṃsi
Vocativemamāṅkṣvat mamāṅkṣuṣī mamāṅkṣvāṃsi
Accusativemamāṅkṣvat mamāṅkṣuṣī mamāṅkṣvāṃsi
Instrumentalmamāṅkṣuṣā mamāṅkṣvadbhyām mamāṅkṣvadbhiḥ
Dativemamāṅkṣuṣe mamāṅkṣvadbhyām mamāṅkṣvadbhyaḥ
Ablativemamāṅkṣuṣaḥ mamāṅkṣvadbhyām mamāṅkṣvadbhyaḥ
Genitivemamāṅkṣuṣaḥ mamāṅkṣuṣoḥ mamāṅkṣuṣām
Locativemamāṅkṣuṣi mamāṅkṣuṣoḥ mamāṅkṣvatsu

Compound mamāṅkṣvat -

Adverb -mamāṅkṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria