Declension table of ?māṅkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemāṅkṣyamāṇam māṅkṣyamāṇe māṅkṣyamāṇāni
Vocativemāṅkṣyamāṇa māṅkṣyamāṇe māṅkṣyamāṇāni
Accusativemāṅkṣyamāṇam māṅkṣyamāṇe māṅkṣyamāṇāni
Instrumentalmāṅkṣyamāṇena māṅkṣyamāṇābhyām māṅkṣyamāṇaiḥ
Dativemāṅkṣyamāṇāya māṅkṣyamāṇābhyām māṅkṣyamāṇebhyaḥ
Ablativemāṅkṣyamāṇāt māṅkṣyamāṇābhyām māṅkṣyamāṇebhyaḥ
Genitivemāṅkṣyamāṇasya māṅkṣyamāṇayoḥ māṅkṣyamāṇānām
Locativemāṅkṣyamāṇe māṅkṣyamāṇayoḥ māṅkṣyamāṇeṣu

Compound māṅkṣyamāṇa -

Adverb -māṅkṣyamāṇam -māṅkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria