Conjugation tables of ?dhīkṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhīkṣāmi dhīkṣāvaḥ dhīkṣāmaḥ
Seconddhīkṣasi dhīkṣathaḥ dhīkṣatha
Thirddhīkṣati dhīkṣataḥ dhīkṣanti


MiddleSingularDualPlural
Firstdhīkṣe dhīkṣāvahe dhīkṣāmahe
Seconddhīkṣase dhīkṣethe dhīkṣadhve
Thirddhīkṣate dhīkṣete dhīkṣante


PassiveSingularDualPlural
Firstdhīkṣye dhīkṣyāvahe dhīkṣyāmahe
Seconddhīkṣyase dhīkṣyethe dhīkṣyadhve
Thirddhīkṣyate dhīkṣyete dhīkṣyante


Imperfect

ActiveSingularDualPlural
Firstadhīkṣam adhīkṣāva adhīkṣāma
Secondadhīkṣaḥ adhīkṣatam adhīkṣata
Thirdadhīkṣat adhīkṣatām adhīkṣan


MiddleSingularDualPlural
Firstadhīkṣe adhīkṣāvahi adhīkṣāmahi
Secondadhīkṣathāḥ adhīkṣethām adhīkṣadhvam
Thirdadhīkṣata adhīkṣetām adhīkṣanta


PassiveSingularDualPlural
Firstadhīkṣye adhīkṣyāvahi adhīkṣyāmahi
Secondadhīkṣyathāḥ adhīkṣyethām adhīkṣyadhvam
Thirdadhīkṣyata adhīkṣyetām adhīkṣyanta


Optative

ActiveSingularDualPlural
Firstdhīkṣeyam dhīkṣeva dhīkṣema
Seconddhīkṣeḥ dhīkṣetam dhīkṣeta
Thirddhīkṣet dhīkṣetām dhīkṣeyuḥ


MiddleSingularDualPlural
Firstdhīkṣeya dhīkṣevahi dhīkṣemahi
Seconddhīkṣethāḥ dhīkṣeyāthām dhīkṣedhvam
Thirddhīkṣeta dhīkṣeyātām dhīkṣeran


PassiveSingularDualPlural
Firstdhīkṣyeya dhīkṣyevahi dhīkṣyemahi
Seconddhīkṣyethāḥ dhīkṣyeyāthām dhīkṣyedhvam
Thirddhīkṣyeta dhīkṣyeyātām dhīkṣyeran


Imperative

ActiveSingularDualPlural
Firstdhīkṣāṇi dhīkṣāva dhīkṣāma
Seconddhīkṣa dhīkṣatam dhīkṣata
Thirddhīkṣatu dhīkṣatām dhīkṣantu


MiddleSingularDualPlural
Firstdhīkṣai dhīkṣāvahai dhīkṣāmahai
Seconddhīkṣasva dhīkṣethām dhīkṣadhvam
Thirddhīkṣatām dhīkṣetām dhīkṣantām


PassiveSingularDualPlural
Firstdhīkṣyai dhīkṣyāvahai dhīkṣyāmahai
Seconddhīkṣyasva dhīkṣyethām dhīkṣyadhvam
Thirddhīkṣyatām dhīkṣyetām dhīkṣyantām


Future

ActiveSingularDualPlural
Firstdhīkṣiṣyāmi dhīkṣiṣyāvaḥ dhīkṣiṣyāmaḥ
Seconddhīkṣiṣyasi dhīkṣiṣyathaḥ dhīkṣiṣyatha
Thirddhīkṣiṣyati dhīkṣiṣyataḥ dhīkṣiṣyanti


MiddleSingularDualPlural
Firstdhīkṣiṣye dhīkṣiṣyāvahe dhīkṣiṣyāmahe
Seconddhīkṣiṣyase dhīkṣiṣyethe dhīkṣiṣyadhve
Thirddhīkṣiṣyate dhīkṣiṣyete dhīkṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhīkṣitāsmi dhīkṣitāsvaḥ dhīkṣitāsmaḥ
Seconddhīkṣitāsi dhīkṣitāsthaḥ dhīkṣitāstha
Thirddhīkṣitā dhīkṣitārau dhīkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstdidhīkṣa didhīkṣiva didhīkṣima
Seconddidhīkṣitha didhīkṣathuḥ didhīkṣa
Thirddidhīkṣa didhīkṣatuḥ didhīkṣuḥ


MiddleSingularDualPlural
Firstdidhīkṣe didhīkṣivahe didhīkṣimahe
Seconddidhīkṣiṣe didhīkṣāthe didhīkṣidhve
Thirddidhīkṣe didhīkṣāte didhīkṣire


Benedictive

ActiveSingularDualPlural
Firstdhīkṣyāsam dhīkṣyāsva dhīkṣyāsma
Seconddhīkṣyāḥ dhīkṣyāstam dhīkṣyāsta
Thirddhīkṣyāt dhīkṣyāstām dhīkṣyāsuḥ

Participles

Past Passive Participle
dhīkṣita m. n. dhīkṣitā f.

Past Active Participle
dhīkṣitavat m. n. dhīkṣitavatī f.

Present Active Participle
dhīkṣat m. n. dhīkṣantī f.

Present Middle Participle
dhīkṣamāṇa m. n. dhīkṣamāṇā f.

Present Passive Participle
dhīkṣyamāṇa m. n. dhīkṣyamāṇā f.

Future Active Participle
dhīkṣiṣyat m. n. dhīkṣiṣyantī f.

Future Middle Participle
dhīkṣiṣyamāṇa m. n. dhīkṣiṣyamāṇā f.

Future Passive Participle
dhīkṣitavya m. n. dhīkṣitavyā f.

Future Passive Participle
dhīkṣya m. n. dhīkṣyā f.

Future Passive Participle
dhīkṣaṇīya m. n. dhīkṣaṇīyā f.

Perfect Active Participle
didhīkṣvas m. n. didhīkṣuṣī f.

Perfect Middle Participle
didhīkṣāṇa m. n. didhīkṣāṇā f.

Indeclinable forms

Infinitive
dhīkṣitum

Absolutive
dhīkṣitvā

Absolutive
-dhīkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria