Declension table of ?dhīkṣamāṇa

Deva

MasculineSingularDualPlural
Nominativedhīkṣamāṇaḥ dhīkṣamāṇau dhīkṣamāṇāḥ
Vocativedhīkṣamāṇa dhīkṣamāṇau dhīkṣamāṇāḥ
Accusativedhīkṣamāṇam dhīkṣamāṇau dhīkṣamāṇān
Instrumentaldhīkṣamāṇena dhīkṣamāṇābhyām dhīkṣamāṇaiḥ dhīkṣamāṇebhiḥ
Dativedhīkṣamāṇāya dhīkṣamāṇābhyām dhīkṣamāṇebhyaḥ
Ablativedhīkṣamāṇāt dhīkṣamāṇābhyām dhīkṣamāṇebhyaḥ
Genitivedhīkṣamāṇasya dhīkṣamāṇayoḥ dhīkṣamāṇānām
Locativedhīkṣamāṇe dhīkṣamāṇayoḥ dhīkṣamāṇeṣu

Compound dhīkṣamāṇa -

Adverb -dhīkṣamāṇam -dhīkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria