Declension table of dhīkṣamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīkṣamāṇaḥ | dhīkṣamāṇau | dhīkṣamāṇāḥ |
Vocative | dhīkṣamāṇa | dhīkṣamāṇau | dhīkṣamāṇāḥ |
Accusative | dhīkṣamāṇam | dhīkṣamāṇau | dhīkṣamāṇān |
Instrumental | dhīkṣamāṇena | dhīkṣamāṇābhyām | dhīkṣamāṇaiḥ |
Dative | dhīkṣamāṇāya | dhīkṣamāṇābhyām | dhīkṣamāṇebhyaḥ |
Ablative | dhīkṣamāṇāt | dhīkṣamāṇābhyām | dhīkṣamāṇebhyaḥ |
Genitive | dhīkṣamāṇasya | dhīkṣamāṇayoḥ | dhīkṣamāṇānām |
Locative | dhīkṣamāṇe | dhīkṣamāṇayoḥ | dhīkṣamāṇeṣu |