Declension table of ?dhīkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedhīkṣaṇīyā dhīkṣaṇīye dhīkṣaṇīyāḥ
Vocativedhīkṣaṇīye dhīkṣaṇīye dhīkṣaṇīyāḥ
Accusativedhīkṣaṇīyām dhīkṣaṇīye dhīkṣaṇīyāḥ
Instrumentaldhīkṣaṇīyayā dhīkṣaṇīyābhyām dhīkṣaṇīyābhiḥ
Dativedhīkṣaṇīyāyai dhīkṣaṇīyābhyām dhīkṣaṇīyābhyaḥ
Ablativedhīkṣaṇīyāyāḥ dhīkṣaṇīyābhyām dhīkṣaṇīyābhyaḥ
Genitivedhīkṣaṇīyāyāḥ dhīkṣaṇīyayoḥ dhīkṣaṇīyānām
Locativedhīkṣaṇīyāyām dhīkṣaṇīyayoḥ dhīkṣaṇīyāsu

Adverb -dhīkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria