Declension table of ?dhīkṣiṣyat

Deva

MasculineSingularDualPlural
Nominativedhīkṣiṣyan dhīkṣiṣyantau dhīkṣiṣyantaḥ
Vocativedhīkṣiṣyan dhīkṣiṣyantau dhīkṣiṣyantaḥ
Accusativedhīkṣiṣyantam dhīkṣiṣyantau dhīkṣiṣyataḥ
Instrumentaldhīkṣiṣyatā dhīkṣiṣyadbhyām dhīkṣiṣyadbhiḥ
Dativedhīkṣiṣyate dhīkṣiṣyadbhyām dhīkṣiṣyadbhyaḥ
Ablativedhīkṣiṣyataḥ dhīkṣiṣyadbhyām dhīkṣiṣyadbhyaḥ
Genitivedhīkṣiṣyataḥ dhīkṣiṣyatoḥ dhīkṣiṣyatām
Locativedhīkṣiṣyati dhīkṣiṣyatoḥ dhīkṣiṣyatsu

Compound dhīkṣiṣyat -

Adverb -dhīkṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria