Declension table of dhīkṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīkṣiṣyan | dhīkṣiṣyantau | dhīkṣiṣyantaḥ |
Vocative | dhīkṣiṣyan | dhīkṣiṣyantau | dhīkṣiṣyantaḥ |
Accusative | dhīkṣiṣyantam | dhīkṣiṣyantau | dhīkṣiṣyataḥ |
Instrumental | dhīkṣiṣyatā | dhīkṣiṣyadbhyām | dhīkṣiṣyadbhiḥ |
Dative | dhīkṣiṣyate | dhīkṣiṣyadbhyām | dhīkṣiṣyadbhyaḥ |
Ablative | dhīkṣiṣyataḥ | dhīkṣiṣyadbhyām | dhīkṣiṣyadbhyaḥ |
Genitive | dhīkṣiṣyataḥ | dhīkṣiṣyatoḥ | dhīkṣiṣyatām |
Locative | dhīkṣiṣyati | dhīkṣiṣyatoḥ | dhīkṣiṣyatsu |