Declension table of dhīkṣamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīkṣamāṇā | dhīkṣamāṇe | dhīkṣamāṇāḥ |
Vocative | dhīkṣamāṇe | dhīkṣamāṇe | dhīkṣamāṇāḥ |
Accusative | dhīkṣamāṇām | dhīkṣamāṇe | dhīkṣamāṇāḥ |
Instrumental | dhīkṣamāṇayā | dhīkṣamāṇābhyām | dhīkṣamāṇābhiḥ |
Dative | dhīkṣamāṇāyai | dhīkṣamāṇābhyām | dhīkṣamāṇābhyaḥ |
Ablative | dhīkṣamāṇāyāḥ | dhīkṣamāṇābhyām | dhīkṣamāṇābhyaḥ |
Genitive | dhīkṣamāṇāyāḥ | dhīkṣamāṇayoḥ | dhīkṣamāṇānām |
Locative | dhīkṣamāṇāyām | dhīkṣamāṇayoḥ | dhīkṣamāṇāsu |