Declension table of ?dhīkṣamāṇā

Deva

FeminineSingularDualPlural
Nominativedhīkṣamāṇā dhīkṣamāṇe dhīkṣamāṇāḥ
Vocativedhīkṣamāṇe dhīkṣamāṇe dhīkṣamāṇāḥ
Accusativedhīkṣamāṇām dhīkṣamāṇe dhīkṣamāṇāḥ
Instrumentaldhīkṣamāṇayā dhīkṣamāṇābhyām dhīkṣamāṇābhiḥ
Dativedhīkṣamāṇāyai dhīkṣamāṇābhyām dhīkṣamāṇābhyaḥ
Ablativedhīkṣamāṇāyāḥ dhīkṣamāṇābhyām dhīkṣamāṇābhyaḥ
Genitivedhīkṣamāṇāyāḥ dhīkṣamāṇayoḥ dhīkṣamāṇānām
Locativedhīkṣamāṇāyām dhīkṣamāṇayoḥ dhīkṣamāṇāsu

Adverb -dhīkṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria