Declension table of ?dhīkṣat

Deva

MasculineSingularDualPlural
Nominativedhīkṣan dhīkṣantau dhīkṣantaḥ
Vocativedhīkṣan dhīkṣantau dhīkṣantaḥ
Accusativedhīkṣantam dhīkṣantau dhīkṣataḥ
Instrumentaldhīkṣatā dhīkṣadbhyām dhīkṣadbhiḥ
Dativedhīkṣate dhīkṣadbhyām dhīkṣadbhyaḥ
Ablativedhīkṣataḥ dhīkṣadbhyām dhīkṣadbhyaḥ
Genitivedhīkṣataḥ dhīkṣatoḥ dhīkṣatām
Locativedhīkṣati dhīkṣatoḥ dhīkṣatsu

Compound dhīkṣat -

Adverb -dhīkṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria