Declension table of dhīkṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīkṣaṇīyam | dhīkṣaṇīye | dhīkṣaṇīyāni |
Vocative | dhīkṣaṇīya | dhīkṣaṇīye | dhīkṣaṇīyāni |
Accusative | dhīkṣaṇīyam | dhīkṣaṇīye | dhīkṣaṇīyāni |
Instrumental | dhīkṣaṇīyena | dhīkṣaṇīyābhyām | dhīkṣaṇīyaiḥ |
Dative | dhīkṣaṇīyāya | dhīkṣaṇīyābhyām | dhīkṣaṇīyebhyaḥ |
Ablative | dhīkṣaṇīyāt | dhīkṣaṇīyābhyām | dhīkṣaṇīyebhyaḥ |
Genitive | dhīkṣaṇīyasya | dhīkṣaṇīyayoḥ | dhīkṣaṇīyānām |
Locative | dhīkṣaṇīye | dhīkṣaṇīyayoḥ | dhīkṣaṇīyeṣu |