Declension table of dhīkṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīkṣitam | dhīkṣite | dhīkṣitāni |
Vocative | dhīkṣita | dhīkṣite | dhīkṣitāni |
Accusative | dhīkṣitam | dhīkṣite | dhīkṣitāni |
Instrumental | dhīkṣitena | dhīkṣitābhyām | dhīkṣitaiḥ |
Dative | dhīkṣitāya | dhīkṣitābhyām | dhīkṣitebhyaḥ |
Ablative | dhīkṣitāt | dhīkṣitābhyām | dhīkṣitebhyaḥ |
Genitive | dhīkṣitasya | dhīkṣitayoḥ | dhīkṣitānām |
Locative | dhīkṣite | dhīkṣitayoḥ | dhīkṣiteṣu |