Declension table of dhīkṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīkṣitavān | dhīkṣitavantau | dhīkṣitavantaḥ |
Vocative | dhīkṣitavan | dhīkṣitavantau | dhīkṣitavantaḥ |
Accusative | dhīkṣitavantam | dhīkṣitavantau | dhīkṣitavataḥ |
Instrumental | dhīkṣitavatā | dhīkṣitavadbhyām | dhīkṣitavadbhiḥ |
Dative | dhīkṣitavate | dhīkṣitavadbhyām | dhīkṣitavadbhyaḥ |
Ablative | dhīkṣitavataḥ | dhīkṣitavadbhyām | dhīkṣitavadbhyaḥ |
Genitive | dhīkṣitavataḥ | dhīkṣitavatoḥ | dhīkṣitavatām |
Locative | dhīkṣitavati | dhīkṣitavatoḥ | dhīkṣitavatsu |