Declension table of dhīkṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīkṣyamāṇā | dhīkṣyamāṇe | dhīkṣyamāṇāḥ |
Vocative | dhīkṣyamāṇe | dhīkṣyamāṇe | dhīkṣyamāṇāḥ |
Accusative | dhīkṣyamāṇām | dhīkṣyamāṇe | dhīkṣyamāṇāḥ |
Instrumental | dhīkṣyamāṇayā | dhīkṣyamāṇābhyām | dhīkṣyamāṇābhiḥ |
Dative | dhīkṣyamāṇāyai | dhīkṣyamāṇābhyām | dhīkṣyamāṇābhyaḥ |
Ablative | dhīkṣyamāṇāyāḥ | dhīkṣyamāṇābhyām | dhīkṣyamāṇābhyaḥ |
Genitive | dhīkṣyamāṇāyāḥ | dhīkṣyamāṇayoḥ | dhīkṣyamāṇānām |
Locative | dhīkṣyamāṇāyām | dhīkṣyamāṇayoḥ | dhīkṣyamāṇāsu |