Declension table of ?didhīkṣvas

Deva

MasculineSingularDualPlural
Nominativedidhīkṣvān didhīkṣvāṃsau didhīkṣvāṃsaḥ
Vocativedidhīkṣvan didhīkṣvāṃsau didhīkṣvāṃsaḥ
Accusativedidhīkṣvāṃsam didhīkṣvāṃsau didhīkṣuṣaḥ
Instrumentaldidhīkṣuṣā didhīkṣvadbhyām didhīkṣvadbhiḥ
Dativedidhīkṣuṣe didhīkṣvadbhyām didhīkṣvadbhyaḥ
Ablativedidhīkṣuṣaḥ didhīkṣvadbhyām didhīkṣvadbhyaḥ
Genitivedidhīkṣuṣaḥ didhīkṣuṣoḥ didhīkṣuṣām
Locativedidhīkṣuṣi didhīkṣuṣoḥ didhīkṣvatsu

Compound didhīkṣvat -

Adverb -didhīkṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria