Declension table of ?didhīkṣāṇā

Deva

FeminineSingularDualPlural
Nominativedidhīkṣāṇā didhīkṣāṇe didhīkṣāṇāḥ
Vocativedidhīkṣāṇe didhīkṣāṇe didhīkṣāṇāḥ
Accusativedidhīkṣāṇām didhīkṣāṇe didhīkṣāṇāḥ
Instrumentaldidhīkṣāṇayā didhīkṣāṇābhyām didhīkṣāṇābhiḥ
Dativedidhīkṣāṇāyai didhīkṣāṇābhyām didhīkṣāṇābhyaḥ
Ablativedidhīkṣāṇāyāḥ didhīkṣāṇābhyām didhīkṣāṇābhyaḥ
Genitivedidhīkṣāṇāyāḥ didhīkṣāṇayoḥ didhīkṣāṇānām
Locativedidhīkṣāṇāyām didhīkṣāṇayoḥ didhīkṣāṇāsu

Adverb -didhīkṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria