तिङन्तावली ?धीक्ष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धीक्षति
धीक्षतः
धीक्षन्ति
मध्यम
धीक्षसि
धीक्षथः
धीक्षथ
उत्तम
धीक्षामि
धीक्षावः
धीक्षामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धीक्षते
धीक्षेते
धीक्षन्ते
मध्यम
धीक्षसे
धीक्षेथे
धीक्षध्वे
उत्तम
धीक्षे
धीक्षावहे
धीक्षामहे
कर्मणि
एक
द्वि
बहु
प्रथम
धीक्ष्यते
धीक्ष्येते
धीक्ष्यन्ते
मध्यम
धीक्ष्यसे
धीक्ष्येथे
धीक्ष्यध्वे
उत्तम
धीक्ष्ये
धीक्ष्यावहे
धीक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अधीक्षत्
अधीक्षताम्
अधीक्षन्
मध्यम
अधीक्षः
अधीक्षतम्
अधीक्षत
उत्तम
अधीक्षम्
अधीक्षाव
अधीक्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अधीक्षत
अधीक्षेताम्
अधीक्षन्त
मध्यम
अधीक्षथाः
अधीक्षेथाम्
अधीक्षध्वम्
उत्तम
अधीक्षे
अधीक्षावहि
अधीक्षामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अधीक्ष्यत
अधीक्ष्येताम्
अधीक्ष्यन्त
मध्यम
अधीक्ष्यथाः
अधीक्ष्येथाम्
अधीक्ष्यध्वम्
उत्तम
अधीक्ष्ये
अधीक्ष्यावहि
अधीक्ष्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धीक्षेत्
धीक्षेताम्
धीक्षेयुः
मध्यम
धीक्षेः
धीक्षेतम्
धीक्षेत
उत्तम
धीक्षेयम्
धीक्षेव
धीक्षेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धीक्षेत
धीक्षेयाताम्
धीक्षेरन्
मध्यम
धीक्षेथाः
धीक्षेयाथाम्
धीक्षेध्वम्
उत्तम
धीक्षेय
धीक्षेवहि
धीक्षेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
धीक्ष्येत
धीक्ष्येयाताम्
धीक्ष्येरन्
मध्यम
धीक्ष्येथाः
धीक्ष्येयाथाम्
धीक्ष्येध्वम्
उत्तम
धीक्ष्येय
धीक्ष्येवहि
धीक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धीक्षतु
धीक्षताम्
धीक्षन्तु
मध्यम
धीक्ष
धीक्षतम्
धीक्षत
उत्तम
धीक्षाणि
धीक्षाव
धीक्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धीक्षताम्
धीक्षेताम्
धीक्षन्ताम्
मध्यम
धीक्षस्व
धीक्षेथाम्
धीक्षध्वम्
उत्तम
धीक्षै
धीक्षावहै
धीक्षामहै
कर्मणि
एक
द्वि
बहु
प्रथम
धीक्ष्यताम्
धीक्ष्येताम्
धीक्ष्यन्ताम्
मध्यम
धीक्ष्यस्व
धीक्ष्येथाम्
धीक्ष्यध्वम्
उत्तम
धीक्ष्यै
धीक्ष्यावहै
धीक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धीक्षिष्यति
धीक्षिष्यतः
धीक्षिष्यन्ति
मध्यम
धीक्षिष्यसि
धीक्षिष्यथः
धीक्षिष्यथ
उत्तम
धीक्षिष्यामि
धीक्षिष्यावः
धीक्षिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धीक्षिष्यते
धीक्षिष्येते
धीक्षिष्यन्ते
मध्यम
धीक्षिष्यसे
धीक्षिष्येथे
धीक्षिष्यध्वे
उत्तम
धीक्षिष्ये
धीक्षिष्यावहे
धीक्षिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धीक्षिता
धीक्षितारौ
धीक्षितारः
मध्यम
धीक्षितासि
धीक्षितास्थः
धीक्षितास्थ
उत्तम
धीक्षितास्मि
धीक्षितास्वः
धीक्षितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दिधीक्ष
दिधीक्षतुः
दिधीक्षुः
मध्यम
दिधीक्षिथ
दिधीक्षथुः
दिधीक्ष
उत्तम
दिधीक्ष
दिधीक्षिव
दिधीक्षिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिधीक्षे
दिधीक्षाते
दिधीक्षिरे
मध्यम
दिधीक्षिषे
दिधीक्षाथे
दिधीक्षिध्वे
उत्तम
दिधीक्षे
दिधीक्षिवहे
दिधीक्षिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धीक्ष्यात्
धीक्ष्यास्ताम्
धीक्ष्यासुः
मध्यम
धीक्ष्याः
धीक्ष्यास्तम्
धीक्ष्यास्त
उत्तम
धीक्ष्यासम्
धीक्ष्यास्व
धीक्ष्यास्म
कृदन्त
क्त
धीक्षित
m.
n.
धीक्षिता
f.
क्तवतु
धीक्षितवत्
m.
n.
धीक्षितवती
f.
शतृ
धीक्षत्
m.
n.
धीक्षन्ती
f.
शानच्
धीक्षमाण
m.
n.
धीक्षमाणा
f.
शानच् कर्मणि
धीक्ष्यमाण
m.
n.
धीक्ष्यमाणा
f.
लुडादेश पर
धीक्षिष्यत्
m.
n.
धीक्षिष्यन्ती
f.
लुडादेश आत्म
धीक्षिष्यमाण
m.
n.
धीक्षिष्यमाणा
f.
तव्य
धीक्षितव्य
m.
n.
धीक्षितव्या
f.
यत्
धीक्ष्य
m.
n.
धीक्ष्या
f.
अनीयर्
धीक्षणीय
m.
n.
धीक्षणीया
f.
लिडादेश पर
दिधीक्ष्वस्
m.
n.
दिधीक्षुषी
f.
लिडादेश आत्म
दिधीक्षाण
m.
n.
दिधीक्षाणा
f.
अव्यय
तुमुन्
धीक्षितुम्
क्त्वा
धीक्षित्वा
ल्यप्
॰धीक्ष्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023