Declension table of dhīkṣitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīkṣitavyaḥ | dhīkṣitavyau | dhīkṣitavyāḥ |
Vocative | dhīkṣitavya | dhīkṣitavyau | dhīkṣitavyāḥ |
Accusative | dhīkṣitavyam | dhīkṣitavyau | dhīkṣitavyān |
Instrumental | dhīkṣitavyena | dhīkṣitavyābhyām | dhīkṣitavyaiḥ |
Dative | dhīkṣitavyāya | dhīkṣitavyābhyām | dhīkṣitavyebhyaḥ |
Ablative | dhīkṣitavyāt | dhīkṣitavyābhyām | dhīkṣitavyebhyaḥ |
Genitive | dhīkṣitavyasya | dhīkṣitavyayoḥ | dhīkṣitavyānām |
Locative | dhīkṣitavye | dhīkṣitavyayoḥ | dhīkṣitavyeṣu |