Declension table of ?dhīkṣitavya

Deva

NeuterSingularDualPlural
Nominativedhīkṣitavyam dhīkṣitavye dhīkṣitavyāni
Vocativedhīkṣitavya dhīkṣitavye dhīkṣitavyāni
Accusativedhīkṣitavyam dhīkṣitavye dhīkṣitavyāni
Instrumentaldhīkṣitavyena dhīkṣitavyābhyām dhīkṣitavyaiḥ
Dativedhīkṣitavyāya dhīkṣitavyābhyām dhīkṣitavyebhyaḥ
Ablativedhīkṣitavyāt dhīkṣitavyābhyām dhīkṣitavyebhyaḥ
Genitivedhīkṣitavyasya dhīkṣitavyayoḥ dhīkṣitavyānām
Locativedhīkṣitavye dhīkṣitavyayoḥ dhīkṣitavyeṣu

Compound dhīkṣitavya -

Adverb -dhīkṣitavyam -dhīkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria