Declension table of ?dhīkṣya

Deva

NeuterSingularDualPlural
Nominativedhīkṣyam dhīkṣye dhīkṣyāṇi
Vocativedhīkṣya dhīkṣye dhīkṣyāṇi
Accusativedhīkṣyam dhīkṣye dhīkṣyāṇi
Instrumentaldhīkṣyeṇa dhīkṣyābhyām dhīkṣyaiḥ
Dativedhīkṣyāya dhīkṣyābhyām dhīkṣyebhyaḥ
Ablativedhīkṣyāt dhīkṣyābhyām dhīkṣyebhyaḥ
Genitivedhīkṣyasya dhīkṣyayoḥ dhīkṣyāṇām
Locativedhīkṣye dhīkṣyayoḥ dhīkṣyeṣu

Compound dhīkṣya -

Adverb -dhīkṣyam -dhīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria