Declension table of dhīkṣita

Deva

MasculineSingularDualPlural
Nominativedhīkṣitaḥ dhīkṣitau dhīkṣitāḥ
Vocativedhīkṣita dhīkṣitau dhīkṣitāḥ
Accusativedhīkṣitam dhīkṣitau dhīkṣitān
Instrumentaldhīkṣitena dhīkṣitābhyām dhīkṣitaiḥ
Dativedhīkṣitāya dhīkṣitābhyām dhīkṣitebhyaḥ
Ablativedhīkṣitāt dhīkṣitābhyām dhīkṣitebhyaḥ
Genitivedhīkṣitasya dhīkṣitayoḥ dhīkṣitānām
Locativedhīkṣite dhīkṣitayoḥ dhīkṣiteṣu

Compound dhīkṣita -

Adverb -dhīkṣitam -dhīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria