Declension table of dhīkṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīkṣitaḥ | dhīkṣitau | dhīkṣitāḥ |
Vocative | dhīkṣita | dhīkṣitau | dhīkṣitāḥ |
Accusative | dhīkṣitam | dhīkṣitau | dhīkṣitān |
Instrumental | dhīkṣitena | dhīkṣitābhyām | dhīkṣitaiḥ |
Dative | dhīkṣitāya | dhīkṣitābhyām | dhīkṣitebhyaḥ |
Ablative | dhīkṣitāt | dhīkṣitābhyām | dhīkṣitebhyaḥ |
Genitive | dhīkṣitasya | dhīkṣitayoḥ | dhīkṣitānām |
Locative | dhīkṣite | dhīkṣitayoḥ | dhīkṣiteṣu |