Declension table of ?dhīkṣitavyā

Deva

FeminineSingularDualPlural
Nominativedhīkṣitavyā dhīkṣitavye dhīkṣitavyāḥ
Vocativedhīkṣitavye dhīkṣitavye dhīkṣitavyāḥ
Accusativedhīkṣitavyām dhīkṣitavye dhīkṣitavyāḥ
Instrumentaldhīkṣitavyayā dhīkṣitavyābhyām dhīkṣitavyābhiḥ
Dativedhīkṣitavyāyai dhīkṣitavyābhyām dhīkṣitavyābhyaḥ
Ablativedhīkṣitavyāyāḥ dhīkṣitavyābhyām dhīkṣitavyābhyaḥ
Genitivedhīkṣitavyāyāḥ dhīkṣitavyayoḥ dhīkṣitavyānām
Locativedhīkṣitavyāyām dhīkṣitavyayoḥ dhīkṣitavyāsu

Adverb -dhīkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria