Declension table of dhīkṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīkṣitavatī | dhīkṣitavatyau | dhīkṣitavatyaḥ |
Vocative | dhīkṣitavati | dhīkṣitavatyau | dhīkṣitavatyaḥ |
Accusative | dhīkṣitavatīm | dhīkṣitavatyau | dhīkṣitavatīḥ |
Instrumental | dhīkṣitavatyā | dhīkṣitavatībhyām | dhīkṣitavatībhiḥ |
Dative | dhīkṣitavatyai | dhīkṣitavatībhyām | dhīkṣitavatībhyaḥ |
Ablative | dhīkṣitavatyāḥ | dhīkṣitavatībhyām | dhīkṣitavatībhyaḥ |
Genitive | dhīkṣitavatyāḥ | dhīkṣitavatyoḥ | dhīkṣitavatīnām |
Locative | dhīkṣitavatyām | dhīkṣitavatyoḥ | dhīkṣitavatīṣu |