Declension table of ?dhīkṣitavatī

Deva

FeminineSingularDualPlural
Nominativedhīkṣitavatī dhīkṣitavatyau dhīkṣitavatyaḥ
Vocativedhīkṣitavati dhīkṣitavatyau dhīkṣitavatyaḥ
Accusativedhīkṣitavatīm dhīkṣitavatyau dhīkṣitavatīḥ
Instrumentaldhīkṣitavatyā dhīkṣitavatībhyām dhīkṣitavatībhiḥ
Dativedhīkṣitavatyai dhīkṣitavatībhyām dhīkṣitavatībhyaḥ
Ablativedhīkṣitavatyāḥ dhīkṣitavatībhyām dhīkṣitavatībhyaḥ
Genitivedhīkṣitavatyāḥ dhīkṣitavatyoḥ dhīkṣitavatīnām
Locativedhīkṣitavatyām dhīkṣitavatyoḥ dhīkṣitavatīṣu

Compound dhīkṣitavati - dhīkṣitavatī -

Adverb -dhīkṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria