Declension table of dhīkṣaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīkṣaṇīyaḥ | dhīkṣaṇīyau | dhīkṣaṇīyāḥ |
Vocative | dhīkṣaṇīya | dhīkṣaṇīyau | dhīkṣaṇīyāḥ |
Accusative | dhīkṣaṇīyam | dhīkṣaṇīyau | dhīkṣaṇīyān |
Instrumental | dhīkṣaṇīyena | dhīkṣaṇīyābhyām | dhīkṣaṇīyaiḥ |
Dative | dhīkṣaṇīyāya | dhīkṣaṇīyābhyām | dhīkṣaṇīyebhyaḥ |
Ablative | dhīkṣaṇīyāt | dhīkṣaṇīyābhyām | dhīkṣaṇīyebhyaḥ |
Genitive | dhīkṣaṇīyasya | dhīkṣaṇīyayoḥ | dhīkṣaṇīyānām |
Locative | dhīkṣaṇīye | dhīkṣaṇīyayoḥ | dhīkṣaṇīyeṣu |