Declension table of ?dhīkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhīkṣyamāṇaḥ dhīkṣyamāṇau dhīkṣyamāṇāḥ
Vocativedhīkṣyamāṇa dhīkṣyamāṇau dhīkṣyamāṇāḥ
Accusativedhīkṣyamāṇam dhīkṣyamāṇau dhīkṣyamāṇān
Instrumentaldhīkṣyamāṇena dhīkṣyamāṇābhyām dhīkṣyamāṇaiḥ dhīkṣyamāṇebhiḥ
Dativedhīkṣyamāṇāya dhīkṣyamāṇābhyām dhīkṣyamāṇebhyaḥ
Ablativedhīkṣyamāṇāt dhīkṣyamāṇābhyām dhīkṣyamāṇebhyaḥ
Genitivedhīkṣyamāṇasya dhīkṣyamāṇayoḥ dhīkṣyamāṇānām
Locativedhīkṣyamāṇe dhīkṣyamāṇayoḥ dhīkṣyamāṇeṣu

Compound dhīkṣyamāṇa -

Adverb -dhīkṣyamāṇam -dhīkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria