Declension table of dhīkṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīkṣyamāṇaḥ | dhīkṣyamāṇau | dhīkṣyamāṇāḥ |
Vocative | dhīkṣyamāṇa | dhīkṣyamāṇau | dhīkṣyamāṇāḥ |
Accusative | dhīkṣyamāṇam | dhīkṣyamāṇau | dhīkṣyamāṇān |
Instrumental | dhīkṣyamāṇena | dhīkṣyamāṇābhyām | dhīkṣyamāṇaiḥ |
Dative | dhīkṣyamāṇāya | dhīkṣyamāṇābhyām | dhīkṣyamāṇebhyaḥ |
Ablative | dhīkṣyamāṇāt | dhīkṣyamāṇābhyām | dhīkṣyamāṇebhyaḥ |
Genitive | dhīkṣyamāṇasya | dhīkṣyamāṇayoḥ | dhīkṣyamāṇānām |
Locative | dhīkṣyamāṇe | dhīkṣyamāṇayoḥ | dhīkṣyamāṇeṣu |