Declension table of ?didhīkṣāṇa

Deva

NeuterSingularDualPlural
Nominativedidhīkṣāṇam didhīkṣāṇe didhīkṣāṇāni
Vocativedidhīkṣāṇa didhīkṣāṇe didhīkṣāṇāni
Accusativedidhīkṣāṇam didhīkṣāṇe didhīkṣāṇāni
Instrumentaldidhīkṣāṇena didhīkṣāṇābhyām didhīkṣāṇaiḥ
Dativedidhīkṣāṇāya didhīkṣāṇābhyām didhīkṣāṇebhyaḥ
Ablativedidhīkṣāṇāt didhīkṣāṇābhyām didhīkṣāṇebhyaḥ
Genitivedidhīkṣāṇasya didhīkṣāṇayoḥ didhīkṣāṇānām
Locativedidhīkṣāṇe didhīkṣāṇayoḥ didhīkṣāṇeṣu

Compound didhīkṣāṇa -

Adverb -didhīkṣāṇam -didhīkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria