Declension table of dhīkṣamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīkṣamāṇam | dhīkṣamāṇe | dhīkṣamāṇāni |
Vocative | dhīkṣamāṇa | dhīkṣamāṇe | dhīkṣamāṇāni |
Accusative | dhīkṣamāṇam | dhīkṣamāṇe | dhīkṣamāṇāni |
Instrumental | dhīkṣamāṇena | dhīkṣamāṇābhyām | dhīkṣamāṇaiḥ |
Dative | dhīkṣamāṇāya | dhīkṣamāṇābhyām | dhīkṣamāṇebhyaḥ |
Ablative | dhīkṣamāṇāt | dhīkṣamāṇābhyām | dhīkṣamāṇebhyaḥ |
Genitive | dhīkṣamāṇasya | dhīkṣamāṇayoḥ | dhīkṣamāṇānām |
Locative | dhīkṣamāṇe | dhīkṣamāṇayoḥ | dhīkṣamāṇeṣu |