Declension table of dhīkṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīkṣiṣyantī | dhīkṣiṣyantyau | dhīkṣiṣyantyaḥ |
Vocative | dhīkṣiṣyanti | dhīkṣiṣyantyau | dhīkṣiṣyantyaḥ |
Accusative | dhīkṣiṣyantīm | dhīkṣiṣyantyau | dhīkṣiṣyantīḥ |
Instrumental | dhīkṣiṣyantyā | dhīkṣiṣyantībhyām | dhīkṣiṣyantībhiḥ |
Dative | dhīkṣiṣyantyai | dhīkṣiṣyantībhyām | dhīkṣiṣyantībhyaḥ |
Ablative | dhīkṣiṣyantyāḥ | dhīkṣiṣyantībhyām | dhīkṣiṣyantībhyaḥ |
Genitive | dhīkṣiṣyantyāḥ | dhīkṣiṣyantyoḥ | dhīkṣiṣyantīnām |
Locative | dhīkṣiṣyantyām | dhīkṣiṣyantyoḥ | dhīkṣiṣyantīṣu |