Declension table of ?dhīkṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhīkṣiṣyantī dhīkṣiṣyantyau dhīkṣiṣyantyaḥ
Vocativedhīkṣiṣyanti dhīkṣiṣyantyau dhīkṣiṣyantyaḥ
Accusativedhīkṣiṣyantīm dhīkṣiṣyantyau dhīkṣiṣyantīḥ
Instrumentaldhīkṣiṣyantyā dhīkṣiṣyantībhyām dhīkṣiṣyantībhiḥ
Dativedhīkṣiṣyantyai dhīkṣiṣyantībhyām dhīkṣiṣyantībhyaḥ
Ablativedhīkṣiṣyantyāḥ dhīkṣiṣyantībhyām dhīkṣiṣyantībhyaḥ
Genitivedhīkṣiṣyantyāḥ dhīkṣiṣyantyoḥ dhīkṣiṣyantīnām
Locativedhīkṣiṣyantyām dhīkṣiṣyantyoḥ dhīkṣiṣyantīṣu

Compound dhīkṣiṣyanti - dhīkṣiṣyantī -

Adverb -dhīkṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria