Declension table of ?dhīkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhīkṣyamāṇam dhīkṣyamāṇe dhīkṣyamāṇāni
Vocativedhīkṣyamāṇa dhīkṣyamāṇe dhīkṣyamāṇāni
Accusativedhīkṣyamāṇam dhīkṣyamāṇe dhīkṣyamāṇāni
Instrumentaldhīkṣyamāṇena dhīkṣyamāṇābhyām dhīkṣyamāṇaiḥ
Dativedhīkṣyamāṇāya dhīkṣyamāṇābhyām dhīkṣyamāṇebhyaḥ
Ablativedhīkṣyamāṇāt dhīkṣyamāṇābhyām dhīkṣyamāṇebhyaḥ
Genitivedhīkṣyamāṇasya dhīkṣyamāṇayoḥ dhīkṣyamāṇānām
Locativedhīkṣyamāṇe dhīkṣyamāṇayoḥ dhīkṣyamāṇeṣu

Compound dhīkṣyamāṇa -

Adverb -dhīkṣyamāṇam -dhīkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria