Declension table of ?dhīkṣitā

Deva

FeminineSingularDualPlural
Nominativedhīkṣitā dhīkṣite dhīkṣitāḥ
Vocativedhīkṣite dhīkṣite dhīkṣitāḥ
Accusativedhīkṣitām dhīkṣite dhīkṣitāḥ
Instrumentaldhīkṣitayā dhīkṣitābhyām dhīkṣitābhiḥ
Dativedhīkṣitāyai dhīkṣitābhyām dhīkṣitābhyaḥ
Ablativedhīkṣitāyāḥ dhīkṣitābhyām dhīkṣitābhyaḥ
Genitivedhīkṣitāyāḥ dhīkṣitayoḥ dhīkṣitānām
Locativedhīkṣitāyām dhīkṣitayoḥ dhīkṣitāsu

Adverb -dhīkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria