Conjugation tables of ?śūrp
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
śūrpayāmi
śūrpayāvaḥ
śūrpayāmaḥ
Second
śūrpayasi
śūrpayathaḥ
śūrpayatha
Third
śūrpayati
śūrpayataḥ
śūrpayanti
Middle
Singular
Dual
Plural
First
śūrpaye
śūrpayāvahe
śūrpayāmahe
Second
śūrpayase
śūrpayethe
śūrpayadhve
Third
śūrpayate
śūrpayete
śūrpayante
Passive
Singular
Dual
Plural
First
śūrpye
śūrpyāvahe
śūrpyāmahe
Second
śūrpyase
śūrpyethe
śūrpyadhve
Third
śūrpyate
śūrpyete
śūrpyante
Imperfect
Active
Singular
Dual
Plural
First
aśūrpayam
aśūrpayāva
aśūrpayāma
Second
aśūrpayaḥ
aśūrpayatam
aśūrpayata
Third
aśūrpayat
aśūrpayatām
aśūrpayan
Middle
Singular
Dual
Plural
First
aśūrpaye
aśūrpayāvahi
aśūrpayāmahi
Second
aśūrpayathāḥ
aśūrpayethām
aśūrpayadhvam
Third
aśūrpayata
aśūrpayetām
aśūrpayanta
Passive
Singular
Dual
Plural
First
aśūrpye
aśūrpyāvahi
aśūrpyāmahi
Second
aśūrpyathāḥ
aśūrpyethām
aśūrpyadhvam
Third
aśūrpyata
aśūrpyetām
aśūrpyanta
Optative
Active
Singular
Dual
Plural
First
śūrpayeyam
śūrpayeva
śūrpayema
Second
śūrpayeḥ
śūrpayetam
śūrpayeta
Third
śūrpayet
śūrpayetām
śūrpayeyuḥ
Middle
Singular
Dual
Plural
First
śūrpayeya
śūrpayevahi
śūrpayemahi
Second
śūrpayethāḥ
śūrpayeyāthām
śūrpayedhvam
Third
śūrpayeta
śūrpayeyātām
śūrpayeran
Passive
Singular
Dual
Plural
First
śūrpyeya
śūrpyevahi
śūrpyemahi
Second
śūrpyethāḥ
śūrpyeyāthām
śūrpyedhvam
Third
śūrpyeta
śūrpyeyātām
śūrpyeran
Imperative
Active
Singular
Dual
Plural
First
śūrpayāṇi
śūrpayāva
śūrpayāma
Second
śūrpaya
śūrpayatam
śūrpayata
Third
śūrpayatu
śūrpayatām
śūrpayantu
Middle
Singular
Dual
Plural
First
śūrpayai
śūrpayāvahai
śūrpayāmahai
Second
śūrpayasva
śūrpayethām
śūrpayadhvam
Third
śūrpayatām
śūrpayetām
śūrpayantām
Passive
Singular
Dual
Plural
First
śūrpyai
śūrpyāvahai
śūrpyāmahai
Second
śūrpyasva
śūrpyethām
śūrpyadhvam
Third
śūrpyatām
śūrpyetām
śūrpyantām
Future
Active
Singular
Dual
Plural
First
śūrpayiṣyāmi
śūrpayiṣyāvaḥ
śūrpayiṣyāmaḥ
Second
śūrpayiṣyasi
śūrpayiṣyathaḥ
śūrpayiṣyatha
Third
śūrpayiṣyati
śūrpayiṣyataḥ
śūrpayiṣyanti
Middle
Singular
Dual
Plural
First
śūrpayiṣye
śūrpayiṣyāvahe
śūrpayiṣyāmahe
Second
śūrpayiṣyase
śūrpayiṣyethe
śūrpayiṣyadhve
Third
śūrpayiṣyate
śūrpayiṣyete
śūrpayiṣyante
Future2
Active
Singular
Dual
Plural
First
śūrpayitāsmi
śūrpayitāsvaḥ
śūrpayitāsmaḥ
Second
śūrpayitāsi
śūrpayitāsthaḥ
śūrpayitāstha
Third
śūrpayitā
śūrpayitārau
śūrpayitāraḥ
Participles
Past Passive Participle
śūrpita
m.
n.
śūrpitā
f.
Past Active Participle
śūrpitavat
m.
n.
śūrpitavatī
f.
Present Active Participle
śūrpayat
m.
n.
śūrpayantī
f.
Present Middle Participle
śūrpayamāṇa
m.
n.
śūrpayamāṇā
f.
Present Passive Participle
śūrpyamāṇa
m.
n.
śūrpyamāṇā
f.
Future Active Participle
śūrpayiṣyat
m.
n.
śūrpayiṣyantī
f.
Future Middle Participle
śūrpayiṣyamāṇa
m.
n.
śūrpayiṣyamāṇā
f.
Future Passive Participle
śūrpayitavya
m.
n.
śūrpayitavyā
f.
Future Passive Participle
śūrpya
m.
n.
śūrpyā
f.
Future Passive Participle
śūrpaṇīya
m.
n.
śūrpaṇīyā
f.
Indeclinable forms
Infinitive
śūrpayitum
Absolutive
śūrpayitvā
Absolutive
-śūrpya
Periphrastic Perfect
śūrpayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025