Declension table of ?śūrpyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśūrpyamāṇā śūrpyamāṇe śūrpyamāṇāḥ
Vocativeśūrpyamāṇe śūrpyamāṇe śūrpyamāṇāḥ
Accusativeśūrpyamāṇām śūrpyamāṇe śūrpyamāṇāḥ
Instrumentalśūrpyamāṇayā śūrpyamāṇābhyām śūrpyamāṇābhiḥ
Dativeśūrpyamāṇāyai śūrpyamāṇābhyām śūrpyamāṇābhyaḥ
Ablativeśūrpyamāṇāyāḥ śūrpyamāṇābhyām śūrpyamāṇābhyaḥ
Genitiveśūrpyamāṇāyāḥ śūrpyamāṇayoḥ śūrpyamāṇānām
Locativeśūrpyamāṇāyām śūrpyamāṇayoḥ śūrpyamāṇāsu

Adverb -śūrpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria